1. 梵文般若怎么写的,最好有图谢谢
prajñ;ā,又作班若、波若、钵若、般罗若、钵剌若、钵罗枳娘、般赖若、波赖若、钵贤禳、波罗娘。
金刚般若波罗蜜
转写 Vajracchedikā prajñ;ā-pāramitā
天城体 वज्रच्छेदिका प्रज्ञापारमिता
悉昙体如图梵文第一行七八两字
2. 求般若波罗蜜多心经的全文梵文书写体
"吞食小笋 - 高级魔法师 六级"把我的博客都搬出来了。
上面那个版本只是一个异本。下面是一个我整理校勘过的梵汉对照本。
供题主参想吧。我的博客上还有详细逐字逐句解析梵文原文的版本,有兴趣可以交流。
ॐमणिपद्मेहूँaum maṇi padme hūm唵 嘛呢 叭咩 吽प्रज्ञापारमिताहृदयसूत्रं ॥prajñāpāramitā-hṛdaya-sūtraṃ般若 波罗蜜多 心 经॥ नमः सर्वज्ञाय ॥namaḥ sarvajñāya .(归命一切智者)आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .观 自在 菩萨 行深 般若波罗蜜多 时 照见पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .五 蕴 皆空 度一切苦厄इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।evameva vedanā saṃjña saṃskāra vijñānāni .〔后〕 受 想 行 识 亦复如是इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减 तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni .是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .无 眼 耳 鼻 舌 身 意न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ . 无 色 声 香 味 触 法न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातुः ।na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .无 眼界 乃至 无 意识界न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः ।na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ .(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇaḥ .以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ .无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमिताया。
3. 心经梵文翻译
最低0.27元开通文库会员,查看完整内容> 原发布者:56497635 啊呀哇多您力刷拉636f70797a686964616f31333433623761菩提萨抓,跟比拉抓啥/巴拉米拉/扎囊扎囊/马努,你呀哇躲你滴(司马)啊,等家森达阿萨(马思)甲,刷吧哇胸你呀芭莎/尼斯帕啊,你哈/刷你不抓/努帮输(银)/舜你呀达一哇/努把。
努把那呀/舜你呀大顺/呀打压那大呀/萨怒昂,呀怒昂撒/舜你/呀大呀顺/你丫达/撒怒昂,以忘以忘米娜呀森/亚森死旮旯/毕亚娜,一哈/刷你不抓/萨瓦打那/顺逆呀大/那家那/阿奴把那/啊你努那/阿妈那阿米妈那/阿努拉/阿爸瑞不啦。他司马/啥里不抓顺你啊达恩/那努帮那/您呀那,纳森呀那僧思旮旯那-米亚娜。
那枷锁所抓,抓那吉娃,抓呀妈那萨那努/帮/刷达,旮旯拉萨思(旮旯思)米亚达么,那枷锁大多/呀瓦纳,马诺咪娜纳-纳多,纳米利呀纳米利呀,加油,呀哇那加啦/麻啦啦,那加拉/麻啦啦/加油,那怒达萨我达呀/米若达-玛嘎。那呀侬,抓吧{得dei那类/萨玛呀,达斯嘛啦抓地/抓魔力萨埵呀,刮时呀/巴拉利亚阿什呀米(啦啦达)极大,阿瓦拉娜,极大阿瓦拉娜,纳斯滴哇,纳抓思兜。
你吧你呀桑,阿迪困哪,你是辣也瓦拉。坠/呀多免瓦岁达萨瓦,估呀巴氏呀,巴拉咪达,阿什呀阿木大亚,桑呀桑-不利,阿里桑布啦,塔斯嘛/压达/尼雅布rua十呀芭拉咪达,妈含妈抓,吗哈密那闷抓,阿奴大拉门抓,阿森啊森玛丽闷抓。
萨瓦努咔抓啥嘛纳,萨良阿里嗲抓,布rua十芭拉咪达,目达嘛抓,他弟呀大地,嘎滴嘎滴,帕拉嘎滴,帕拉森嘎滴,博地(思刷)啊哈般若波罗蜜多心经梵文PrajnaparamitahrdayasutraNama。
4. 求般若波罗蜜多心经的全文梵文书写体
"吞食小笋 - 高级魔法师 六级"把我的博客都搬出来了。
上面那个版本只是一个异本。下面是一个我整理校勘过的梵汉对照本。
供题主参想吧。我的博客上还有详细逐字逐句解析梵文原文的版本,有兴趣可以交流。
ॐमणिपद्मेहूँaum maṇi padme hūm唵 嘛呢 叭咩 吽प्रज्ञापारमिताहृदयसूत्रं ॥prajñāpāramitā-hṛdaya-sūtraṃ般若 波罗蜜多 心 经॥ नमः सर्वज्ञाय ॥namaḥ sarvajñāya .(归命一切智者)आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .观 自在 菩萨 行深 般若波罗蜜多 时 照见पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .五 蕴 皆空 度一切苦厄इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।evameva vedanā saṃjña saṃskāra vijñānāni .〔后〕 受 想 行 识 亦复如是इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减 तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni .是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .无 眼 耳 鼻 舌 身 意न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ . 无 色 声 香 味 触 法न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातुः ।na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .无 眼界 乃至 无 意识界न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः ।na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ .(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇaḥ .以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ .无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमिताया。
转载请注明出处育才学习网 » 般若波罗蜜梵文怎么写