1.感恩,藏文作文怎么写
感恩父母
“花开花落,我一样会珍惜。”每当听到这一首歌,我就会不由自主的想起养育我十年的爸爸妈妈,他们把我从呱呱落地的小宝宝,培育成了一个乖巧懂事的小姑娘。在这些年来,他们无微不至的照顾我,传授我知识,教我做人的道理。光阴似箭、日月如梭。如今我已经11岁了,在这十年的点点滴滴,我都记在脑子了,他们用身心保护我,怕我有什么嗑磕碰碰,伤到什么地方,伤到了会心疼,会着急,会哭。。如果我是小草,那么他们便是土壤,他们给我营养;如果我是小小鸟,那么他们便是鸟妈妈、鸟爸爸;如果我是地球,那么他们便是宇宙保护着我,不让我受到任何伤害。
那是一个美丽的一天、
我去和同学一起过生日,答应了妈妈说吃晚饭完就来家,可是我没有做到。..
吃完饭我便在那玩了好久,久久不回家,如果可以我只想玩。可是我错了。..因为还有人为我着急。为我担心,而在玩的时候,我只想到了自己。妈妈和爸爸来找我了,找得哭起来。是我的任性让爸爸妈妈伤心,但是那时我却自私的想到自己
爸爸黑着脸可怕及了,妈妈却满脸泪痕。看到这我愧疚的低下头,爸爸大声的说“去哪里玩都不和大人说,害得我们到处找你,到街上找、去老师家找、打电话、。..我情不自禁的哭起来,耳朵红红的,脸红红的,妈妈喃喃说道“一天就知道玩。..我泪水打湿了父母的心,打碎了宁静的气氛,更打碎了更多人对我的担心如果当时没和她过生日那么结局是不是很完美呢?
世界上的父母为了自己的孩子的幸福、快乐、梦想可以用生命去交换,他们可以不惜一切代价。这样的爱,这样的幸福不是金钱可以换取的,它比任何东西更有价值。反过来说就是我们孩子不要以一种不满足、抱怨的心态去生活,面对父母我们是不是更加懂事呢?
希望爸爸妈妈的爱永远在我心中扩大。
我爱我的妈妈、爸爸。
2.请问爸爸妈妈的梵文是什么
महात्मना गान्धिना धर्मविषये आचारविषये च बहु लिखितम् । परं "सत्यस्य मम प्रयोगः" इति शीर्षकेण आत्मकथा श्रीमदभगवद्गीतायाश्च अनासक्तिनामकं भाष्यम् इति रचनाद्वयं महत्त्वपूर्णमस्ति । एषः महापुरूषः "राष्त्रपिता" इतिभिधानमपि प्राप्तवान् । १९४७ तमे वर्षे जनवरीमासस्य त्रिंशत्तम्यां तारिकायां एकस्य घातकस्य गुलिकया आहतो भूत्वा "हे राम" इत्युच्चारयन् सः स्वदेहम् अत्यजत् । त्रयो धूर्ताः कस्मिंश्चिद् नगरे मित्रशर्मा नाम एकः ब्राहमणः अवसत् । सः एकदा एकम् अजं स्कन्धे कृत्वा गृहं प्रत्यगच्छत् । तदा त्रयो धूर्ताः मार्गे तं ब्राहमणम् अपश्यन् अचिन्तयन् च - "एतस्मात् ब्राहमणात् एषः अजः अस्माभिः येन केन उपायेन प्राप्तव्यः ।" अथ तेषु धूर्तेषु एकः धूर्तः वेषपरिवर्तनं कृत्वा तस्य ब्राहमणस्य सम्मुखे आगच्छत् अपृच्छत् च - "भो ब्राहमण ! त्वम् एतं कुक्कुरं किमर्थं वहसि ?" तस्य वचन् श्रुत्वा मित्रशर्मा अवदत् - "एषः कुक्कुरः न अस्ति । एषः तु अजःअस्ति ।" अथ किञ्चिद् दूरं गत्वा तं ब्राहमणं द्वितीयः धूर्तः अमिलत् अभणत् च - "भो ब्राहमण ! त्वं किमर्थम् एतम् अपवित्रं कुक्कुरं स्कन्धे कृत्वा नयसि ?" तदा सः ब्राहमणः क्रुद्धोऽभवत् अकथयत् च - "हे मुर्ख ! किं त्वं अन्धः असि यद् अजं कुक्कुरम् अवगच्छसि ?" अथ किञ्चिद् दूरं गत्वा तृतीयः धूर्तः तं ब्राहमणं अमिलत् तथैव च अवदत् । तस्य तादृशं वचनमाकर्ण्य मित्रशर्मा अजम् `अयं कुक्कुर' इति मत्वा भूमौ अक्षिपत् अगच्छत् च । त्रयो धूर्ताः तम् अनयन् अपचन् अभक्षयन् च ।/%DC%BD%C8%D8%CB%AD%D7%ED。
3.藏文作文,我的妈妈怎么写
我的母亲
在我的印象中,母亲一直是个任劳任怨、善良忠厚的乡村妇女,尽管
她长得并不好看,也没有聪明的头脑,既不会教我读书写字,也不会给我买
好看的衣服,但在我的心目中,她永远是个好母亲。
记得我读小学四年级时,有一次考试不及格,回到家里,心情十分糟糕,饭也吃不下。母亲以为我病了,很着急,一会儿摸摸我的额头,一会儿让我喝水,
我说没事,她还硬要带我去看医生。我一恼火,把杯子往地上一摔,骂了她几句,然后就把自己锁在房间里。母亲当时愣了很久,什么话没说,只是默默地把地上的玻璃碎片扫干净。
后来父亲知道了这件事,一怒之下,竟给了我一记耳光。我那时不懂得母亲的一片苦心,反而把所有的怒气都归罪于母亲,以至后来有好几天不跟母亲说话。